Āryatriratnānusmṛtisūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्यत्रिरत्नानुस्मृतिसूत्रम्

āryatriratnānusmṛtisūtram


(kha) saṃskṛtapāṭhaḥ


bhāratīyabhāṣāyām-āryatriratnānusmṛtisūtram

bhoṭabhāṣāyām-phags-pā-dakon-mcchog-gsum-jes-su-ḍran-pāī-mdo



namaḥ sarvabuddhabodhisattvebhyaḥ



(buddhānusmṛtiḥ)

ityapi buddho bhagavāṃstathāgato'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti|



niṣyandaḥ sa tathāgataḥ puṇyānām, avipraṇāśaḥ kuśalamūlānām, alaṅkṛtaḥ kṣāntyā, ālayaḥ puṇyanidhānānām, citrito'nuvyañjanaiḥ kusumito lakṣaṇaiḥ, pratirūpo gocareṇa, apratikūlo darśanena, abhiratiḥ śraddhā(śuddhā)dhimuktānām, anabhibhūtaḥ prajñayā, anavamardanīyo balaiḥ, śāstā sarvasattvānām, pitā bodhisattvānām, rājā āryapudgalānām, sārthavāhaḥ nirvāṇanagarasamprasthitānām, aprameyo jñānena, acintyaḥ pratibhānena, viśuddhaḥ svareṇa, āsvadanīyo ghoṣeṇa, asecanako rūpeṇa, apratisamaḥ kāyena, aliptaḥ kāmaiḥ, anupalipto rūpaiḥ asaṃsṛṣṭa ārūpyaiḥ, vipramuktaḥ skandhebhyaḥ, visamprayukto dhātubhiḥ, saṃvṛta āyatanaiḥ, pracchinno granthaiḥ, vimuktaḥ paridāghnaiḥ, parimuktastṛṣṇayā, oghāduttīrṇaḥ paripūrṇo jñānena, pratiṣṭhito'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ jñāne, apratiṣṭhito nirvāṇe, sthito bhūtakoṭyām, sthitaḥ sarvasattvālokanīyāyāṃ bhūmau, sarva ime tathāgatānāṃ viśeṣataḥ samyag guṇāḥ|



(dharmānusmṛtiḥ)

saddharmastu ādau kalyāṇaḥ, madhye kalyāṇaḥ, paryavasāne kalyāṇaḥ, svarthaḥ suvyañjanaḥ, kevalaḥ, paripūrṇaḥ, pariśuddhaḥ, paryavadātaḥ, svākhyātaḥ bhagavato dharmaḥ, sāndṛṣṭikaḥ, nirjvaraḥ, ākālikaḥ, aupanāyikaḥ, aihipaśyikaḥ, pratyātmavedanīyo vijñaiḥ, svākhyāto bhagavato dharmavinayaḥ supraveditaḥ nairyāṇikaḥ, saṃbodhigāmī, abhinnaḥ saṃstūpaḥ, sapratiśaraṇaḥ, chinnaplotikaḥ|



(saṃghānusmṛtiḥ)

supratipanno bhagavata āryasaṃghaḥ, nyāyapratipannaḥ, ṛjupratipannaḥ, sāmīcīpratipannaḥ, añjalīkaraṇīyaḥ, sāmīcīkaraṇīyaḥ, puṇyaśrīkṣetraḥ, mahādakṣiṇāpariśodhakaḥ, prāhavanīyaḥ, āhavanīyaḥ|



|| āryatriratnānusmṛtisūtraṃ samāptam||